Pāsaṃso ca hoti kittanīyo viññūnan"ti evamādike diṭṭhadhammike dānānisaṃse
saṅgaṇhāti. Saggañca kamatiṭṭhānaṃ, kammaṃ katvāna bhaddakanti kalyāṇaṃ kusalakammaṃ
katvā dibbehi āyukādīhi dasahi ṭhānehi suṭṭhu aggattā "saggan"ti laddhanāmaṃ
katapuññānaṃ nibbattanaṭṭhānaṃ devalokaṃ kamati upapajjanavasena upagacchati 1-.
Ettha ca "kusalaṃ katvā"ti vatvā puna "kammaṃ katvāna bhaddakan"ti vacanaṃ
"deyyadhammapariccāgo viya pattidānavasena dānadhammapariccāgopi dānamayakusala-
kammamevā"ti dassanatthanti daṭṭhabbaṃ. Keci panettha "petāti arahanto adhippetā"ti
vadanti, taṃ tesaṃ matimattaṃ "petā"ti khīṇāsavānaṃ āgataṭṭhānasseva abhāvato,
bījādibhāvassa ca dāyakassa viya tesaṃ ayujjamānattā, petayonikānaṃ yujjamānattā ca.
Desanāpariyosāne devaputtaṃ sulasañca ādiṃ katvā caturāsītiyā pāṇasahassānaṃ
dhammābhisamayo ahosīti.
Khettūpamapetavatthuvaṇṇanā niṭṭhitā.
------------
87. 2. Sūkaramukhapetavatthuvaṇṇanā
kāyo te sabbasovaṇṇoti idaṃ satthari rājagahaṃ upanissāya veḷuvane
kalandakanivāpe viharante aññataraṃ sūkaramukhapetaṃ ārabbha vuttaṃ.
Atīte kira kassapassa bhagavato sāsane eko bhikkhu kāyena saññato ahosi
vācāya asaññato, bhikkhū akkosati paribhāsati. So kālaṃ katvā niraye nibbatto
ekaṃ buddhantaraṃ tattha paccitvā tato cavitvā imasmiṃ buddhuppāde rājagahasamīpe
gijjhakūṭapabbatapāde tasseva kammassa vipākāvasesena khuppipāsābhibhūto peto hutvā
@Footnote: 1 Sī.,i. uppajjati
The Pali Atthakatha in Roman Character Volume 31 Page 10.
http://84000.org/tipitaka/read/attha_page.php?book=31&page=10&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=196&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=196&pagebreak=1#p10