ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 114.

      #[245] Matteyyāti mātuhitā. Hothāti tesaṃ upaṭṭhānādīni karotha. Tathā
petteyyāti veditabbā. Kule jeṭṭhāpacāyikāti kule jeṭṭhakānaṃ apacāyanakaRā.
Sāmaññāti samaṇapūjakā. Tathā brahmaññāti bāhitapāpapūjakāti attho. Evaṃ saggaṃ
gamissathāti iminā mayā vuttanayena puññāni katvā devalokaṃ upapajjissathāti
attho. Yaṃ panettha atthato na vibhattaṃ, taṃ heṭṭhā khallāṭiyapetivatthuādīsu
vuttanayeneva veditabbaṃ.
     Te vāṇijā tassa vacanaṃ sutvā saṃvegajātā taṃ anukampamānā bhājanehi
pānīyaṃ gahetvā taṃ sayāpetvā mukhe āsiñciṃsu. Tato mahājanena bahuvelaṃ āsittaṃ
udakaṃ tassa petassa pāpabalena 1- adhogaḷaṃ na otiṇṇaṃ, kuto pipāsaṃ paṭivinessati.
Te taṃ pucchiṃsu "api te kāci 2- assāsamattā laddhā"ti. So āha "yadi me
ettakehi janehi ettakaṃ velaṃ āsiñcamānaṃ udakaṃ ekabindumattampi paragaḷaṃ
paviṭṭhaṃ, ito petayonito mokkho mā hotū"ti. Atha te vāṇijā taṃ sutvā ativiya
saṃvegajātā "atthi pana koci upāyo pipāsāvūpasamāyā"ti āhaṃsu. So āha
"imasmiṃ pāpakamme khīṇe tathāgatassa vā tathāgatasāvakānaṃ vā dāne dinne mama
dānamuddisissati, ahaṃ ito petattato muccissāmī"ti. Taṃ sutvā vāṇijā sāvatthiṃ
gantvā bhagavantaṃ upasaṅkamitvā taṃ pavattiṃ ārocetvā saraṇāni sīlāni ca gahetvā
buddhappamukhassa bhikkhusaṃghassa sattāhaṃ dānaṃ datvā tassa petassa dakkhiṇaṃ ādisiṃsu.
Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā catunnaṃ parisānaṃ dhammaṃ desesi, mahājano ca
lobhādimaccheramalaṃ pahāya dānādipuññābhirato ahosīti.
                   Dhanapālaseṭṭhipetavatthuvaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 Sī. pāpavasena           2 Sī.,i. kāpi



The Pali Atthakatha in Roman Character Volume 31 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=31&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2511&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=2511&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]