ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 150.

    #[327-328] Yathāpi bhaddaketi gāthādvayassa vuttavipariyāyena atthayojanā
veditabbā. Tattha sammā dhāraṃ pavecchanteti vuṭṭhidhāraṃ sammadeva pavattente,
anvaḍḍhamāsaṃ anudasāhaṃ anupañcāhaṃ deve vassanteti attho. Guṇavantesūti
jhānādiguṇayuttesu. Tādisūti iṭṭhādīsu tādilakkhaṇappattesu. Kāranti
liṅgavipallāsena vuttaṃ, upakāroti attho. Kīdiso upakāroti āha "puññan"ti.
         [329] "viceyya dānaṃ dātabbaṃ        yattha dinnaṃ mahapphalaṃ
               viceyya dānaṃ datvāna         saggaṃ gacchanti dāyakā.
                 [330] Viceyya dānaṃ sugatappasaṭṭhaṃ
                       ye dakkhiṇeyyā idha jīvaloke
                       etesu dinnāni mahapphalāni
                       bījāni vuttāni yathā sukhette"ti
ayaṃ saṅgītikārehi ṭhapitā gāthā.
    #[329] Tattha viceyyāti vicinitvā, puññakkhettaṃ paññāya upaparikkhitvā.
Sesaṃ sabbattha uttānamevāti.
     Tayidaṃ aṅkurapetavatthu satthārā 1- tāvatiṃsabhavane dasasahassacakkavāḷadevatānaṃ purato
dakkhiṇeyyasampattivibhāvanatthaṃ "mahādānaṃ tayā dinnan"tiādinā attanā samuṭṭhāpitaṃ,
tattha tayo māse abhidhammaṃ desetvā mahāpavāraṇāya devagaṇaparivuto devadevo
devalokato saṅkassanagaraṃ otaritvā anukkamena sāvatthiṃ patvā jetavane viharanto
catuparisamajjhe dakkhiṇeyyasampattivibhāvanatthameva "yassa atthāya gacchāmā"tiādinā
vitthārato desetvā catusaccakathāya desanāya kūṭaṃ gaṇhi, desanāvasāne tesaṃ
anekakoṭipāṇasahassānaṃ dhammābhisamayo ahosīti.
                      Aṅkurapetavatthuvaṇṇanā niṭṭhitā
@Footnote: 1 i. satthā



The Pali Atthakatha in Roman Character Volume 31 Page 150. http://84000.org/tipitaka/read/attha_page.php?book=31&page=150&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3322&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=3322&pagebreak=1#p150


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]