ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 188.

Ajjhāsayānurūpaṃ bhagavā vitthārena dhammaṃ desesi, desanāpariyosāne caturāsītiyā
pāṇasahassānaṃ dhammābhisamayo ahosīti.
                    Abhijjamānapetavatthuvaṇṇanā niṭṭhitā.
                       -------------------
                112. 2. Sānuvāsittherapetavatthuvaṇṇanā 1-
     kuṇḍināgariyo theroti idaṃ satthari veḷuvane viharante āyasmato
sānuvāsittherassa ñātipete ārabbha vuttaṃ.
     Atīte kira bārāṇasiyaṃ kitavassa nāma rañño putto uyyānakīḷaṃ kīḷitvā
nivattanto sunettaṃ nāma paccekabuddhaṃ piṇḍāya caritvā nagarato nikkhamantaṃ disvā
issariyamadamatto hutvā "kathañhi nāma mayhaṃ añjaliṃ akatvā ayaṃ muṇḍako
gacchatī"ti paduṭṭhacitto hatthikkhandhato otaritvā "kacci te 2- piṇḍapāto laddho"ti
ālapanto hatthato pattaṃ gahetvā paṭhaviyaṃ pātetvā bhindi. Atha naṃ sabbattha
tādibhāvappattiyā nibbikāraṃ karuṇāvipphārasomanassanipātapasannacittameva 3-
olokentaṃ aṭṭhānāghātena 4- dūsitacitto "kiṃ maṃ kitavassa rañño puttaṃ na jānāsi,
tvaṃ olokayanto mayhaṃ kiṃ karissasī"ti vatvā avahasanto pakkāmi. Pakkantamattasseva
cassa narakaggidāhapaṭibhāgo balavasarīradāho uppajji. So tena mahāsantāpenābhibhūta-
kāyo atibāḷhaṃ dukkhavedanābhitunno kālaṃ katvā avīcimahāniraye nibbatti.
     So tattha dakkhiṇapassena vāmapassena uttāno avakujjoti bahūhi pakārehi
parivattitvā caturāsīti vassasahassāni paccitvā tato cuto petesu aparimitakālaṃ
khuppipāsādidukkhaṃ anubhavitvā tato cuto imasmiṃ buddhuppāde kuṇḍinagarassa samīpe
@Footnote: 1 cha.Ma. sāṇa..., evamuparipi.      2 Sī.,i. vo
@3 Sī. karuṇāvipphārasommasomanassanayananipātitapasannacittameva  4 Ma. accharāghātenapi



The Pali Atthakatha in Roman Character Volume 31 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=31&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4162&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=4162&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]