ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 260.

Aparāparaṃ vā sucaritaṃ pūrentassa puññasaṅkhātaṃ puññaphalaṃ uparūpari vaḍḍhati
paripūretīti attho.
    #[597] Evaṃ therena vutte rājā apāyadukkhato utrastacitto ratanattaye
puññadhamme ca abhivaḍḍhamānapasādo tato paṭṭhāya 1- saraṇāni sīlāni ca samādiyanto
"ajjeva buddhaṃ saraṇaṃ upemī"tiādimāha.
    #[601] Tattha etādisoti ediso yathāvuttarūPo. Vesāliyaṃ aññataro
upāsakoti vesāliyaṃ anekasahassesu upāsakesu aññataro upāsako hutvā.
Saddhotiādi kalyāṇamittasannissayena tassa purimabhāvato aññādisataṃ 2- dassetuṃ
vuttaṃ. Pubbe hi so assaddho kakkhaḷo bhikkhūnaṃ akkosakārako saṃghassa ca
anupaṭṭhāko ahosi, idāni pana saddho muduko 3- hutvā bhikkhusaṃghañca sakkaccaṃ tadā
upaṭṭhahīti. Tattha kārakaroti upakārakārī.
    #[602] Ubhopīti dvepi sūlāvuto rājā ca. Sāmaññaphalāni ajjhagunti
yathārahaṃ sāmaññaphalāni adhigacchiṃsu. Tayidaṃ yathārahaṃ dassetuṃ "sūlāvuto aggaphalaṃ
aphassayi, phalaṃ kaniṭṭhaṃ pana ambasakkharo"ti vuttaṃ. Tattha phalaṃ kaniṭṭhanti sotāpattiphalaṃ
sandhāyāha. Yaṃ panettha atthato avibhattaṃ, taṃ suviññeyyameva.
     Evaṃ raññā petena attanā ca vuttamatthaṃ āyasmā kappitako satthāraṃ
vandituṃ sāvatthiṃ gato bhagavato ārocesi. Satthā tamatthaṃ aṭṭhuppattiṃ katvā
sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti.
                    Ambasakkharapetavatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uṭṭhāya       2 Ma. purimasabhāvato asadisataṃ      3 Sī. mudukārako



The Pali Atthakatha in Roman Character Volume 31 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=31&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=5781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=5781&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]