ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 289.

Vihāro kāritoti upāsakassa vasena āgataṃ, idha pana upāsikāyāti ayameva
viseso. Sesaṃ vatthusmiṃ gāthāsu ca apubbaṃ natthi.
                      Gūthakhādakapetivatthuvaṇṇanā niṭṭhitā.
                         ---------------
                     130. 10. Gaṇapetavatthuvaṇṇanā
     naggā dubbaṇṇarūpātthāti idaṃ satthari jetavane viharante sambahule pete
ārabbha vuttaṃ.
     Sāvatthiyaṃ kira sambahulā manussā gaṇabhūtā assaddhā appasannā
maccheramalapariyuṭṭhitacittā dānādisucaritavimukhā hutvā ciraṃ jīvitvā kāyassa bhedā
nagarassa samīpe petayoniyaṃ nibbattiṃsu. Athekadivasaṃ āyasmā mahāmoggallāno
sāvatthiyaṃ piṇḍāya gacchanto antarāmagge pete disvā:-
         [782] "naggā dubbaṇṇarūpāttha       kisā dhamanisanthatā
               upphāsulikā kisikā          ke nu tumhettha mārisā"ti
gāthāya pucchi.
     Tattha dubbaṇṇarūpātthāti dubbaṇṇasarīrā hotha. Ke nu  tumhetthāti tumhe
ke nu nāma bhavatha. Mārisāti te attano sāruppavasena ālapati.
     Taṃ sutvā petā:-
         [783] "mayaṃ bhadante petamhā       duggatā yamalokikā
               pāpakammaṃ karitvāna          petalokaṃ ito gatā"ti
gāthāya attano petabhāvaṃ pakāsetvā puna therena:-
         [784] "kiṃ nu kāyena vācāya       manasā dukkaṭaṃ kataṃ
               kissakammavipākena           petalokaṃ ito gatā"ti
gāthāya katakammaṃ pucchitā:-



The Pali Atthakatha in Roman Character Volume 31 Page 289. http://84000.org/tipitaka/read/attha_page.php?book=31&page=289&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6405&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=6405&pagebreak=1#p289


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]