So tumhākaṃ dānaṃ dassati, taṃ dakkhiṇaṃ mayhaṃ uddisāpeyyātha 1-, evaṃ
me ito petalokato mutti bhavissatī"ti. Therā taṃ sutvā taṃ anukampamānā
ullumpanasabhāvasaṇṭhitā tassa kuṭumbikassa gehaṃ piṇḍāya pavisiṃsu. Kuṭumbiko there
disvā sañjātappasādo paccuggantvā pattāni gahetvā there āsanesu nisīdāpetvā
paṇītena āhārena bhojetuṃ ārabhi. Therā taṃ pavattiṃ kuṭumbikassa ārocetvā
taṃ dānaṃ tassā petiyā uddisāpesuṃ, taṃkhaṇaññeva ca sā petī tato dukkhato
apetā uḷārasampattiṃ paṭilabhitvā rattiyaṃ kuṭumbikassa attānaṃ dassesi. Atha therā
anukkamena sāvatthiṃ gantvā bhagavato tamatthaṃ ārocesuṃ. Bhagavā ca tamatthaṃ aṭṭhuppattiṃ
katvā sampattaparisāya dhammaṃ desesi, desanāvasāne mahājano paṭiladdhasaṃvego
issāmaccherato paṭivirami. Evaṃ sā desanā mahājanassa sātthikā ahosīti.
Pañcaputtakhādakapetivatthuvaṇṇanā niṭṭhitā.
---------------------
92. 7. Sattaputtakhādakapetivatthuvaṇṇanā
naggā dubbaṇṇarūpāsīti idaṃ satthari sāvatthiyaṃ viharante sattaputtakhādakapetiṃ
ārabbha vuttaṃ.
Sāvatthiyā kira avidūre aññatarasmiṃ gāmake aññatarassa upāsakassa dve
puttā ahesuṃ paṭhamavaye ṭhitā rūpasampannā sīlācārena samannāgatā 2-. Tesaṃ mātā
"puttavatī ahan"ti puttabalena bhattāraṃ atimaññati. So bhariyāya avamānito
nibbinnamānaso aññaṃ kaññaṃ ānesi, sā nacirasseva gabbhinī ahosi. Athassa
jeṭṭhabhariyā issāpakatā aññataraṃ vejjaṃ 3- āmisena upalāpetvā tena tassā
temāsikaṃ gabbhaṃ pātesi. Atha sā ñātīhi ca bhattārā ca "tayā imissā gabbho pātito"ti
@Footnote: 1 Ma. ādiseyyātha 2 Sī.,i. sīlācāraguṇasamannāgatā 3 Ma. vijjāvādinaṃ
The Pali Atthakatha in Roman Character Volume 31 Page 38.
http://84000.org/tipitaka/read/attha_page.php?book=31&page=38&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=830&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=830&pagebreak=1#p38