ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 162.

Bandhanasaṅkhātānaṃ 1- vā sabbasaṃyojanānaṃ samucchinnattā kenacipi bandhanena abaddho,
tatoeva ejānaṃ 2- kilesānaṃ abhāvato anejo so gavampati, taṃ sabbasaṅgātigataṃ
tādisaṃ sabbepi rāgadosamohamānadiṭṭhisaṅge atikkamitvā ṭhitattā sabbasaṅgātigataṃ,
asekkhamunibhāvato mahāmuniṃ, tatoeva kāmakammabhavādibhedassa 3- sakalassapi bhavassa
pāraṃ nibbānaṃ gatattā bhavassa pāraguṃ. Devā namassantīti devāpi namassanti,
pageva itarā pajāti.
      Gāthāpariyosāne mahato janakāyassa dhammābhisamayo ahosi. Thero aññaṃ
byākaronto "satthāraṃ pūjessāmī"ti imameva gāthaṃ abhāsīti.
                    Gavampatittheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    176. 9. Tissattheragāthāvaṇṇanā
      sattiyā viya omaṭṭhoti āyasmato tissattherassa gāthā. Kā uppatti?
      ayampi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto tissassa  bhagavato bodhiyā mūle purāṇapaṇṇāni 4- nīharitvā sodhesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare
bhagavato pitucchāputto hutvā nibbatti tisso nāma nāmena. So bhagavantaṃ
anupabbajitvā upasampanno hutvā araññāyatane viharanto jātiṃ paṭicca mānaṃ
karonto kodhūpāyāsabahulo ca ujjhānabahulo ca hutvā vicarati, samaṇadhamme ussukkaṃ
na karoti. Atha naṃ satthā ekadivasaṃ divāṭṭhāne vivaṭamukhaṃ niddāyantaṃ dibbacakkhunā
olokento sāvatthito ākāsena gantvā tassa upari ākāseyeva ṭhatvā obhāsaṃ
@Footnote: 1 Ma. bandhanasambhūtānaṃ  2 Ma. ejākārānaṃ   3 Sī. kāmabhavādibhedassa  4 Sī. paṇṇasaṅkaṭaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=32&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3635&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3635&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]