ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 175.

Satipaññāvepullappattiyā 1- sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ
vihara sumaṅgala. Keci pana "arahattaṃ appatvāeva vipassanāya vīthipaṭipannāya
sāsane sañjātābhiratiyā 2- yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ
vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī"ti vadanti. Tesaṃ matena "jhāya
appamatto viharā"ti padānaṃ attho vipassanāmaggavasenapi yujjatieva.
                    Sumaṅgalattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                    181. 4. Sānuttheragāthāvaṇṇanā
      mataṃ vā amma rodantīti āyasmato sānuttherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato hatthapādadhovanamukhavikkhālanānaṃ
atthāya udakaṃ upanesi. Satthā hi bhojanakāle hatthapāde dhovitukāmo ahosi.
So satthu ākāraṃ sallakkhetvā udakaṃ upanesi. Bhagavā hatthapāde dhovitvā
bhuñjitvā mukhaṃ vikkhāletukāmo ahosi. So taṃpi ñatvā mukhodakaṃ upanesi. Satthā
mukhaṃ vikkhāletvā mukhadhovanakiccaṃ niṭṭhāpesi. Evaṃ bhagavā anukampaṃ upādāya
tena kariyamānaṃ veyyāvaccaṃ sādiyi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
aññatarassa upāsakassa gehe paṭisandhiṃ gaṇhi. Tasmiṃ gathbhagateyeva pitā pavāsaṃ
gato, upāsikā dasamāsaccayena puttaṃ vijāyitvā sānūtissa nāmaṃ akāsi. Tasmiṃ
anukkamena vaḍḍhante sattavassikaṃyeva naṃ bhikkhūnaṃ santike pabbājesi "evamayaṃ
@Footnote: 1 Sī., Ma. paññāsati....   2 Sī. pabbajjābhiratiyā



The Pali Atthakatha in Roman Character Volume 32 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=32&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3935&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3935&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]