ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 207.

       1- "ramaṇīyā me kuṭikā        saddhādeyyā manoramā
           na me attho kumārīhi      yesaṃ attho tahiṃ gacchatha nāriyo"ti
gāthaṃ abhāsi 1-.
      [58] Tattha ramaṇīyā me kuṭikāti "ramaṇīyā vo 2- bhante kuṭikā"ti yaṃ
tumhehi vuttaṃ, taṃ saccaṃ. Ayaṃ mama vasanakuṭikā ramaṇīyā manuññarūpā, sā ca
kho saddhādeyyā "evarūpāyaṃ 3- manāpaṃ katvā pabbajitānaṃ dinnāya idaṃ nāma phalaṃ
hotī"ti kammaphalāni saddahitvā saddhāya dhammacchandena dātabbattā saddhādeyyā,
na dhanena 4- nibbattitā. Sayañca tathādinnāni saddhādeyyāni passantānaṃ
paribhuñjantānañca mano rametīti manoramā. Saddhādeyyattāeva hi manoramā, saddhādīhi
deyyadhammaṃ sakkaccaṃ abhisaṅkharitvā denti, saddhādeyyañca paribhuñjantā sappurisā
dāyakassa avisaṃvādanatthampi payogāsayasampannā honti, na tumhehi cintitākārena
payogāsayavipannāti adhippāyo. Na me attho kumārīhīti yasmā sabbaso kāmehi
vinivattitamānaso ahaṃ, tasmā na me attho kumārīhi. Kappiyakārakakammavasenapi hi
mādisānaṃ itthīhi payojanaṃ nāma natthi, pageva rāgavasena, tasmā na me attho
kumārīhīti. Kumāriggahaṇaṃ cettha upalakkhaṇaṃ daṭṭhabbaṃ. Mādisassa nāma santike evaṃ
paṭipajjāhīti ayuttakārinīhi yāva aparaddhañca tumhehi samānajjhāsayānaṃ purato ayaṃ
kiriyā sobheyyāti dassento āha "yesaṃ attho tahiṃ gacchatha nāriyo"ti. Tattha
yesanti kāmesu avītarāgānaṃ. Atthoti payojanaṃ. Tahinti tattha tesaṃ santikaṃ. Nāriyoti
ālapanaṃ. Taṃ sutvā itthiyo maṅkubhūtā pattakkhandhā āgatamaggeneva gatā. Ettha
pana 5- "na me attho kumārīhī"ti kāmehi anatthikabhāvavacaneneva therena arahattaṃ
byākatanti daṭṭhabbaṃ.
                   Ramaṇīyakuṭikattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "ramaṇīyā me kuṭikā, saddhādeyyā manoramā"ti gāthaṃ abhāsi  2 cha.Ma. te
@3 cha.Ma. evarūpāya  4 Sī.,Ma. saddhādeyyena dhanena  5 Sī. evaṃ pana, cha.Ma. ettha ca



The Pali Atthakatha in Roman Character Volume 32 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=32&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4619&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4619&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]