ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 209.

           Dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
           Catupaññāsito kappe        sumekhaliyasavhayo 1-
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhappaṭisaṃvedanena uppannapītivegena udānento:-
       2- "saddhāyāhaṃ pabbajito        araññe me kuṭikā katā
           appamatto ca ātāpī       sampajāno patissato"ti
gāthaṃ abhāsi. 2-
      [59] Tattha saddhāyāti bhagavato vesāliṃ upagamane ānubhāvaṃ disvā
"ekantaniyyānikaṃ idaṃ sāsanaṃ, tasmā addhā imāya paṭipattiyā jarāmaraṇato
muccissāmī"ti uppannasaddhāvasena pabbajito pabbajjaṃ upagato. Araññe me kuṭikā
katāti tassā pabbajjāya anurūpavasena araññe vasato me kuṭikā katā,
pabbajjānurūpaṃ āraññako hutvā vūpakaṭṭho viharāmīti dasseti. Tenāha "appamatto
ca ātāpī, sampajāno patissato"ti. Araññavāsaladdhena 3- kāyavivekena jāgariyaṃ
anuyuñjanto tattha satiyā avippavāsena appamatto, āraddhaviriyatāya ātāpī,
pubbabhāgiyasatisampajaññapāripūriyā vipassanaṃ vaḍḍhetvā arahattādhigamena paññā-
sativepullappattiyā 4- accantameva sampajāno patissato viharāmīti attho.
Appamattabhāvādikittane cassa idameva aññābyākaraṇaṃ ahosi, kosalaraṭṭhe
ciranivāsibhāvena pana kosalavihārīti samaññā jātāti.
                  Kosalavihārittheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. sumelayasavhayo     2-2 cha.Ma. "saddhāyāhaṃ pabbajito"ti gāthaṃ abhāsi
@3 Sī. araññavāsena laddhena  4 Sī. arahattādhigamanapaññāya sativepullappattiyā



The Pali Atthakatha in Roman Character Volume 32 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=32&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4666&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=4666&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]