ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 282.

           Janataṃ anukampanto          ambare caṅkamī tadā.
           Caṅkamitvāna sambuddho       sabbaññū lokanāyako
           mettāya aphari satte       appamāṇe nirūpadhi.
           Vaṇṭe chetvāna pupphāni     brāhmaṇo mantapāragū
           sabbe sisse samānetvā    ākāse ukkhipāpayi.
           Yāvatā nagaraṃ āsi         pupphānaṃ chadanaṃ tadā
           buddhassa ānubhāvena        sattāhaṃ na vigacchatha.
           Teneva sukkamūlena         anubhotvāna sampadā
           sabbāsave pariññāya        tiṇṇo loke visattikaṃ.
           Ekārase kappasate        pañcatiṃsāsu khattiyā
           ambaraṃsasanāmā te 1-      cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.
                     Nītattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    222. 5. Sunāgattheragāthāvaṇṇanā
      cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā
vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi
@Footnote: 1 Sī. abbhasā nāma nāmena



The Pali Atthakatha in Roman Character Volume 32 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=32&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6280&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6280&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]