บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1) Page 318.
Udānavasena:- [100] "sammappadhānasampanno satipaṭṭhānagocaro vimuttikusumasañchanno parinibbissatyanāsavo"ti 1- gāthaṃ abhāsi. Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabba- kiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno. Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu na cirasseva anāsavo hutvā parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca therassa aññābyākaraṇaṃ ahosi. (dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanā dasamavaggavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 pāli., Sī. parinibbāyissatyanāsavotiThe Pali Atthakatha in Roman Character Volume 32 Page 318. http://84000.org/tipitaka/read/attha_page.php?book=32&page=318&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7077&pagebreak=1#p318
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]