ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 336.

    [108] "sa vīsavassasatiko            pabbajiṃ anagāriyaṃ
           tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha sa vīsavassasatikoti so vīsaṃvassasatiko, so ahaṃ jātiyā vīsādhika-
vassasatiko samāno. Pabbajinti pabbajjaṃ upagacchiṃ. Sesaṃ vuttanayameva. Idameva
ca imassa therassa aññābyākaraṇaṃ ahosi.
                   Dhammasaṭapituttheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   246. 9. Saṃgharakkhitattheragāthāvaṇṇanā
      na nūnāyaṃ paramahitānukampinoti āyasmato saṃgharakkhitattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
catunnavute kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ pabbatapāde
vasante satta paccekabuddhe disvā pasannamānaso kadambapupphāni gahetvā pūjesi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ iddhakule 1- nibbatti, tassa
saṃgharakkhitoti nāmaṃ ahosi. So viññutaṃ patto paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ
gahetvā aññataraṃ bhikkhuṃ sahāyaṃ katvā araññe viharati. Therassa vasanaṭṭhānato avidūre
vanagumbe ekā migī vijāyitvā taruṇaṃ chāpaṃ rakkhantī chātajjhattāpi puttasinehena
dūre gocarāya na gacchati, āsanne ca tiṇodakassa alābhena kilamati. Taṃ disvā
@Footnote: 1 cha.Ma. ibbhakule, Sī. iddhe kulagehe



The Pali Atthakatha in Roman Character Volume 32 Page 336. http://84000.org/tipitaka/read/attha_page.php?book=32&page=336&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7473&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=7473&pagebreak=1#p336


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]