ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 366.

      Arahattaṃ pana patvāpi thero attano purimuppannaṃ aniccatāmanasikāraṃ vibhāvento
tameva gāthaṃ paccudāhāsi. Tenetaṃ imassa therassa aññābyākaraṇampi ahosi.
                    Kimbilattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                   256. 9. Vajjīputtattheragāthāvaṇṇanā
      rukkhamūlagahanaṃ pasakkiyāti āyasmato vajjīputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe ekaṃ paccekasambuddhaṃ bhikkhāya gacchantaṃ disvā
pasannamānaso kadaliphalāni adāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ
licchavirājaputto 1- hutvā nibbatti, vajjīrājaputtattā vajjīputtotveva cassa
samaññā ahosi. So daharo hutvā hatthisikkhādisikkhanakālepi hetusampannatāya
nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanākāle vihāraṃ gantvā
parisapariyante nisinno dhammaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ
apadāne 2- :-
          "sahassaraṃsī bhagavā             sayambhū aparājito
           vivekā vuṭṭhahitvāna          gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā          upagacchiṃ narāsabhaṃ
@Footnote: 1 Sī. licchavirājakule putto      2 khu.apa. 33/94/145 avaṭaphaliyattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=32&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8157&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=8157&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]