ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 429.

Upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ
nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya "yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo
upādāya janapadakalyāṇī"ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako
viya, sinehapānena sarīraṃ kiledetvā 1- vamanavirecanehi dosaṃ nīharanto bhisakko viya
ca kakuṭapādinidassanena janapadakalyāṇiyaṃ 2- virattacittaṃ kāretvā puna upakkitavādena
kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge
patiṭṭhāpesi. Tena vuttaṃ "yoniso paṭipajjitvā, bhave cittaṃ udabbahin"ti.
Upāyena ñāyena 3- sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave
saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale
patiṭṭhāpesinti attho.
      Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha "yaṃ
me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ
bhante bhagavantaṃ etasmā paṭissavā"ti. 4- Bhagavāpi "yadeva kho te nanda anupādāya
āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā"ti 4- āha. Athassa bhagavā
savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 5- indriyesu
guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi "yamevāhaṃ indariyānaṃ asaṃvaraṃ
nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī"ti ussāhajāto
balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti.
                     Nandattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. sarīrā khīraṃ datvā, i. sarīraṃ ukkiledetvā   2 i. kalyāṇiṃ
@3 Sī.,i. udayabbayena ñāṇena                 4 khu.u. 25/22/124 nandasutta
@5 aṅ.ekaka. 20/230/25 etadaggavagga: catutthavagga



The Pali Atthakatha in Roman Character Volume 32 Page 429. http://84000.org/tipitaka/read/attha_page.php?book=32&page=429&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9579&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9579&pagebreak=1#p429


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]