ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 439.

Parijānantoeva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu
saṃsibbanākāraṃ 1- punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti
laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva
vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tatoeva
anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo
nibbāyissaṃ parinibbāyissāmīti.
                    Uttarattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    279. 2. Bhaddajittheragāthāvaṇṇanā
      panādo nāma so rājāti āyasmato bhaddajittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ
patto brāhmaṇānaṃ vijjāsippesu pāraṃ gantvā kāme pahāya tāpasapabbajjaṃ
pabbajitvā araññāyatane assamaṃ kāretvā vasanto ekadivasaṃ satthāraṃ ākāsena
gacchantaṃ disvā pasannamānaso añjaliṃ paggayha aṭṭhāsi. Satthā tassa ajjhāsayaṃ
ñatvā ākāsato otari. Otiṇṇassa pana bhagavato madhuñca bhisamuḷālañca sappiñca
khīrañca upanāmesi, tassa taṃ bhagavā anukampaṃ upādāya paṭiggahetvā anumodanaṃ
vatvā pakkāmi. So tena puññakammena tusite 2- nibbatto tattha yāvatāyukaṃ ṭhatvā
tato aparāparaṃ sugatīsuyeva saṃsaranto vipassissa bhagavato kāle mahaddhano seṭṭhī
hutvā aṭṭhasaṭṭhibhikkhusahassaṃ bhojetvā ticīvarena acchādesi. 3-
      Evaṃ bahuṃ kusalaṃ katvā devaloke nibbattitvā tattha yāvatāyukaṃ ṭhatvā
@Footnote: 1 Sī.,i. saṃsibbanaparisibbanakāraṃ  2 Sī.,i.,Ma. tusitesu  3 i.,Ma. acchādāpesi



The Pali Atthakatha in Roman Character Volume 32 Page 439. http://84000.org/tipitaka/read/attha_page.php?book=32&page=439&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9800&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=9800&pagebreak=1#p439


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]