ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 45.

Athavā tiṇṇaṃ 1- kāyaduccaritānaṃ vūpasamanena tato paṭiviratiyā upasanto, tiṇṇaṃ
manoduccaritānaṃ uparamaṇena pajahanena uparato,  catunnaṃ vacīduccaritānaṃ appavattiyā
parimitabhāṇitāya mantabhāṇī, tividhaduccaritanimittauppajjanakassa 2- uddhaccassa
abhāvato anuddhato. Evaṃ pana tividhaduccaritappahānena suddhe sīle patiṭṭhito,
uddhaccappahānena samāhito, tameva samādhiṃ padaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā
maggapaṭipāṭiyā dhunāti pāpake dhamme lāmakaṭṭhena pāpake sabbepi saṅkilesadhamme
niddhunāti, samucchedavasena pajahati. Yathā kiṃ? dumapattaṃva māluto, yathā nāma dumassa
rukkhassa pattaṃ paṇḍupalāsaṃ māluto vāto dhunāti, bandhanato viyojento nīharati, evaṃ
yathāvuttapaṭipattiyaṃ ṭhito pāpadhamme attano santānato nīharati, evamayaṃ therassa
aññāpadesena aññābyākaraṇagāthāpi hotīti veditabbā.
      Ettha ca kāyavacīduccaritappahānavacanena payogasuddhiṃ dasseti, manoduccaritappahāna-
vacanena āsayasuddhiṃ. Evaṃ payogāsayasuddhassa "anuddhato"ti imināuddhaccābhāva-
vacanena tadekaṭṭhatāya nīvaraṇappahānaṃ dasseti. Tesu payogasuddhiyā sīlasampatti
vibhāvitā, āsayasuddhiyā samathabhāvanāya upakārakadhammapariggaho, nīvaraṇappahānena
samādhibhāvanā, "dhunāti pāpake dhamme"ti iminā paññābhāvanā vibhāvitā hoti.
Evaṃ adhisīlasikkhādayo tisso sikkhā, tividhakalyāṇaṃ sāsanaṃ, tadaṅgappahānādīni
tīṇi pahānāni, antadvayaparivajjanena saddhiṃ majjhimāya paṭipattiyā 3- paṭipajjanaṃ,
apāyabhavādīnaṃ 4- samatikkamanūpāyo ca yathārahaṃ niddhāretvā yojetabbā. Iminā
nayena sesagāthāsupi yathārahaṃ atthayojanā veditabbā. Atthamattameva pana tattha
tattha apubbaṃ vaṇṇayissāma. "itthaṃ sudaṃ āyasmā mahākoṭṭhiko"ti idaṃ pūjāvacanaṃ,
yathā taṃ mahāmoggallānoti.
                  Mahākoṭṭhikattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. tiṇṇaṃ vā   2 Sī. tividhaṃ duccaritanimittaṃ uppajjanakassa   3 Sī. paṭipadāya
@4 Sī. apāyabhayādīnaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 45. http://84000.org/tipitaka/read/attha_page.php?book=32&page=45&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1013&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1013&pagebreak=1#p45


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]