![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1) Page 459.
![]() |
![]() |
Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, 1- evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṅkilesadhammavibhāvanena tappahānasādhanena ca visesato nāma kāye guṇaṃ ādaṃseti. Tenāha:- "dhammadāsaṃ gahetvāna ñāṇadassanamattano paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiran"ti imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā "aniccan"tipi "dukkhan"tipi "anattā"tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandha- pañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ "avijjānivutassa bhikkhave bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato"tiādīsu 2- "kāyo"ti vuccati. "adissathā"ti ca iminā yadeva kāye 3- daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci 4- mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi. Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. ādiseti 2 saṃ.ni. 16/19/25 bālapaṇḍitasutta @3 Ma. kāyena 4 Ma. na dāni yaṃ kiñciThe Pali Atthakatha in Roman Character Volume 32 Page 459. http://84000.org/tipitaka/read/attha_page.php?book=32&page=459&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10267&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10267&pagebreak=1#p459
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]