บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1) Page 474.
Ariyamaggañāṇacakkhunā gahakāraka diṭṭho asi. Puna gehanti puna imasmiṃ saṃsāravaṭṭe atta- bhāvasaṅkhātaṃ mama 1- gehaṃ na kāhasi na karissasi. Sabbā te phāsukā bhaggāti tava sabbā anavasesakilesaphāsukā mayā bhaggā. Thūṇikā ca padālitāti idāni tayā kātabbassa attabhāvagehassa 2- avijjāsaṅkhātā kaṇṇikā ca bhinnā. Vimariyādikataṃ cittanti mama cittaṃ vigatantaṃ kataṃ, āyatiṃ anuppattidhammataṃ 3- āpāditaṃ. Tatoeva idheva vidhamissati imasmiṃyeva bhave viddhaṃsissati, carimakacittanirodhena nirujjhissatīti attho. Sivakattheragāthāvaṇṇanā niṭṭhitā. ------------- 290. 3. Upavāṇattheragāthāvaṇṇanā arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti? ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ 4- ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyoso mattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ @Footnote: 1 Sī.,i. puna 2 Sī. attabhāvasaṅkhātassa gehassa @3 Sī....dhammaṃ 4 Sī.,i. cetiye pūjārakkhaṇatthaṃThe Pali Atthakatha in Roman Character Volume 32 Page 474. http://84000.org/tipitaka/read/attha_page.php?book=32&page=474&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10602&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10602&pagebreak=1#p474
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]