ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 491.

Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ,
tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya 1- kilesābhisaṅkhāre
ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya 2- attano
maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso
ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ
anabhinandanto maraṇampi anabhinandati nāma kāraṇassaeva suppahīnattā. Tenāha
"nābhinandāmi maraṇaṃ, nābhinandāmi jīvitan"ti. Yadi evaṃ khīṇāsavassa parinibbānābhi-
kaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti? āha "kālañca paṭikaṅkhāmi,
sampajāno patissato"ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato
sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno
viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva
tassa samugghāṭitattāti.
                     Nisabhattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    296. 9. Usabhattheragāthāvaṇṇanā
      ambapallavasaṅkāsanti āyasmato usabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto sikhissa
bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ piṇḍāya
carantaṃ disvā pasannamānaso kosambaphalaṃ adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbattitvā usabhoti
@Footnote: 1 Sī.,Ma. jātijarāmaraṇassa         2 i.,Ma. ānandanīyatāya



The Pali Atthakatha in Roman Character Volume 32 Page 491. http://84000.org/tipitaka/read/attha_page.php?book=32&page=491&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10988&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=10988&pagebreak=1#p491


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]