ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 515.

Saṅkilesassa gocarabhāvānupagamanato sukkaṃ, nipuṇañāṇagocaratāya nipuṇaṃ, parama-
gambhīratāya sududdasaṃ, paṇītabhāvena seṭṭhabhāvena ca uttamaṃ, niccasabhāvatāya accutaṃ
padaṃ taṃ nibbānaṃ phusāhi attapaccakkhakaraṇena 1- sammāpaṭipattiyā sacchikarohīti.
      Evaṃ thero attānaṃ ovadantova utusappāyalābhena samāhitacitato vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "kaṇikāraṃva jalitaṃ              puṇṇamāyeva candimaṃ
           jalantaṃ dīparukkhaṃva             addasaṃ lokanāyakaṃ.
           Kadaliyā phalaṃ gayha 3-         adāsiṃ satthuno ahaṃ
           pasannacitto sumano           vanditvāna apakkamiṃ.
           Ekatiṃse ito kappe         yaṃ phalamadadiṃ tadā
           duggatiṃ nābhijānāmi           phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero attano paṭipattiṃ paccavekkhitvā pītisomanassajāto
"nadanti morā"tiādinā tāyeva gāthā paccudāhāsi. Tenassa idameva aññā-
byākaraṇaṃ ahosīti.
                     Cūḷakattheragāthāvṇanā niṭṭhitā.
                          -------------
                    304. 7. Anūpamattheragāthāvaṇṇanā
      nandamānāgataṃ cittanti āyasmato anūpamattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī.,i....karaṇe   2 khu.apa. 32/37/414 kadaliphaladāyakattherāpadāna
@3 cha.Ma. kadaliphalaṃ paggayha



The Pali Atthakatha in Roman Character Volume 32 Page 515. http://84000.org/tipitaka/read/attha_page.php?book=32&page=515&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11523&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11523&pagebreak=1#p515


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]