![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1) Page 529.
![]() |
![]() |
Tassa mevaṃ viharatoti tassa me evaṃ cittaṃ paṇidhāya daḷhaviriyādhiṭṭhānaṃ katvā vipassanānuyogavasena viharato. Passa vīriyaparakkamanti vidhinā īrayitabbato 1- "viriyaṃ ", paraṃ ṭhānaṃ akkamanato "parakkamo"ti ca laddhanāmaṃ ussoḷhībhūtaṃ vāyāmaṃ passa jānāhi. Yassa panānubhāvena mayā tisso vijjā anuppattā, kataṃ buddhassa sāsananti vuttatthameva. Paccayattheragāthāvaṇṇanā niṭṭhitā. --------------- 309. 3. Bakkulattheragāthāvaṇṇanā 2- yo pubbe karaṇīyānīti āyasmato bakkulattherassa gāthā. Kā uppatti? ayampi kira atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā vayappatto tayo vede uggahetvā tattha sāraṃ apassanto "samparāyikatthaṃ gavesissāmī"ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiñño 3- aṭṭhasamāpattilābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā saraṇesu patiṭṭhito satthu udarābādhe uppanne araññato bhesajjāni āharitvā taṃ vūpasametvā tattha puññaṃ 4- ārogyatthāya pariṇāmetvā tato cuto brahmaloke nibbattitvā ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddhakāle haṃsavatīnagare kulagehe nibbatto satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalaṃ upacinitvā sugatīsuyeva saṃsaranto vipassissa bhagavato nibbattito puretarameva bandhumatīnagare @Footnote: 1 Ma. īretabbato 2 cha.Ma. bākulatthera.... evamuparipi @3 cha.Ma. pañcābhiññā.... 4 Sī. taṃ puññaṃThe Pali Atthakatha in Roman Character Volume 32 Page 529. http://84000.org/tipitaka/read/attha_page.php?book=32&page=529&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11827&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=11827&pagebreak=1#p529
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]