ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 537.

Vā paṇītena vā yathāladdhena paccayena santosaṃ āpajjeyyāti attho. Ekadhammanti
appamādabhāvaṃ, taṃ hi anuyuñjantassa 1- anavajjaṃ sabbaṃ lokiyasukhaṃ lokuttarasukhañca
hatthagatameva hoti. Tenāha bhagavā "appamatto hi jhāyanto, pappoti vipulaṃ
sukhan"ti. 2-
                     Dhaniyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                  311. 5. Mātaṅgaputtattheragāthāvaṇṇanā
      atisītanti āyasmato mātaṅgaputtattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle himavantasamīpe mahato jātassarassa
heṭṭhā mahati nāgabhavane mahānubhāvo nāgarājā hutvā nibbatto ekadivasaṃ
nāgabhavanato nikkhamitvā vicaranto satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso
attano sīsamaṇinā 3- pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde kosalaraṭṭhe mātaṅgassa nāma kuṭumbikassa putto hutvā
nibbatto mātaṅgaputtotveva paññāyittha. So viññutaṃ patto alasajātiko hutvā
kiñci kammaṃ akaronto ñātakehi aññehi ca garahito "sukhajīvino ime samaṇā
sakyaputtiyā"ti sukhajīvitaṃ ākaṅkhanto bhikkhūhi kataparicayo hutvā satthāraṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā aññe bhikkhū iddhimante
disvā iddhibalaṃ patthetvā satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ
anuyuñjanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. appamādadhammaṃ anuyuñjantassa     2 Ma.Ma. 13/352/338 aṅgulimālasutta,
@  khu.dhamMa. 25/27/20 bālanakkhattavatthu   3 Sī.,i. kaṇṭhamaṇinā
@4 khu.apa. 33/62/88 maṇipūjakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 537. http://84000.org/tipitaka/read/attha_page.php?book=32&page=537&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12013&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12013&pagebreak=1#p537


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]