Tattha dhammeti sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme. So hi
sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma.
Tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva. Padaṃ santanti nibbānaṃ
sandhāya vadati. Evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ
upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva.
Parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmujjabahulo saddhamme yuttappayutto
vimuttipariyosānā sabbasampattiyo 1- pāpuṇāti. Yathāha "avippaṭisāratthāni kho
ānanda kusalāni sīlāni, avippaṭisāro pāmojjatthāyā"tiādi. 2- Athavā pāmujja-
bahuloti sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃghoti ratanattayaṃ
sandhāya pamodabahulo. Kattha 3- pana so pamodabahulo kiṃ vā karotīti āha "dhamme
buddhappavedite"tiādi. Saddhāsampannassa hi 4- sappurisasaṃsevanasaddhammassavana-
yonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatāeva
honti, yathāha "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī "tiādi. 5-
Cūḷavacchattheragāthāvaṇṇanā niṭṭhitā.
--------------
149. 2. Mahāvacchattheragāthāvaṇṇanā
paññābalīti āyasmato mahāvacchattherassa 6- gāthā. Tassa kā uppatti?
ayaṃ kira padumuttarassa bhagavato bhikkhusaṃghassa ca pānīyadānamadāsi. Puna
sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahupuññakammaṃ akāsi,
so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe nālagāme 7- samiddhissa nāma brāhmaṇassa putto hutvā nibbatti.
@Footnote: 1 Sī. sampattiyo 2 aṅ. dasaka. 24/1/1 kimatthiyasutta 3 cha.Ma. tattha
@4 Sī. saddhāya sampannassahi 5 Ma.Ma. 13/183/158 kīṭāgirisutta
@6 Sī. mahāgavacchattherassa 7 cha.Ma. nāḷakagāme
The Pali Atthakatha in Roman Character Volume 32 Page 84.
http://84000.org/tipitaka/read/attha_page.php?book=32&page=84&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1893&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1893&pagebreak=1#p84