[14] Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā
ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti 1- abhāsi.
Ito gacchāmi sīvakāti vuttākāradassanaṃ, sivaka ito gāmantarato 2- araññaṭṭhānameva
ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena
vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā
araññameva gantukāmataṃ pavedento:-
"gāme me vasati kāyo araññaṃ me gato mano
semānakopi gacchāmi natthi saṅgo vijānatan"ti āha.
Tassattho:- yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo
pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjā-
gamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya parisappanto, 3-
etha bhante araññameva gacchāma, kasmā? natthi saṅgo vijānataṃ, 4- yasmā
dhammasabhāvo 5- kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato
jānantassa na 6- katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, 7-
tadapadesena aññaṃ byākāsi.
Vanavacchattherasāmaṇeragāthāvaṇṇanā niṭṭhitā.
-------------
@Footnote: 1 ka. avacāsīti 2 cha.Ma. gāmantato 3 cha.Ma. sarīsapanto, Sī. siriṃsapo viya parisappanto
@4 cha.Ma. vijānatanti 5 cha.Ma. dhammasabhāvā 6 Sī. na-saddo na dissati
@7 Sī. āṇaṃ anuṭṭhito
The Pali Atthakatha in Roman Character Volume 32 Page 92.
http://84000.org/tipitaka/read/attha_page.php?book=32&page=92&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2077&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2077&pagebreak=1#p92