ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 111.

Akkhaṇḍaṃ acchiddaṃ suparisuddhaṃ sīlaṃ disvā pīti uppajji, pītimanassa kāyo
passamabhi, passaddhakāyassa nirāmisaṃ sukhaṃ anubhavantassa cittassa samāhitatāya vipassanā-
vasena yoniso manasikāro uppajji. Athavā tatoti kaṇṭhe khurassa upanayanato 1- pacchā 2-
vaṇe jāte uppannaṃ vedanaṃ vikkhambhento vipassanāya vasena yonisomanasikāro
uppajji, idāni tato paraṃ maggaphalapaccavekkhaṇañāṇaṃ uppannabhāvaṃ dassetuṃ "ādīnavo
pāturahū"tiādi  vuttaṃ. Taṃ heṭṭhā vuttatthameva.
                   Sappadāsattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   353. 7. Kātiyānattheragāthāvaṇṇanā
      uṭṭhehītiādikā āyasmato kātiyānattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa kosiyagottassa brāhmaṇassa putto
hutvā nibbatto, mātugottavasena pana kātiyānoti laddhanāmo vayappatto
sāmaññakānittherassa gihisahāyo theraṃ disvā pabbajito samaṇadhammaṃ karonto rattiṃ
"niddābhibhavaṃ vinodessāmī"ti caṅkamaṃ āruhi. So caṅkamanto niddāya abhibhūto
pacalāyamāno paripatitvā tattheva anantarahitāya bhūmiyā nipajji, satthā tassa
taṃ pavattiṃ disvā sayaṃ tattha gantvā ākāse ṭhatvā "kātiyānā"ti saññaṃ
adāsi. So satthāraṃ disvā uṭṭhahitvā vanditvā saṃvegajāto aṭṭhāsi. Athassa
satthā dhammaṃ desento:-
            [411] "uṭṭhehi nisīda kātiyāna
                      mā niddābahulo ahu jāgarassu
@Footnote: 1 cha.Ma. upanayato         2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 33 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=33&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2525&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2525&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]