Passā"tiādimāha. Ajjhattaṃ susamāhitanti visayajjhattabhūtena aggaphalasamādhinā suṭṭhu
samāhitaṃ.
Pāsādikena vattenāti passantānaṃ pasādāvahena ācāravattena, karaṇatthe
idaṃ karaṇavacanaṃ. Kalyāṇairiyāpathoti sampanniriyāpatho. Pāsādikena vattenāti vā
itthambhūtalakkhaṇe karaṇavacanaṃ. Samaṇassa bhāvo sāmaṇyaṃ, sāmaññanti attho. Tadatthaṃ
īrati 1- pavattatīti sāmaṇero, samaṇuddeso. Iddhiyā ca visāradoti iddhiyampi
byatto sukusalo. Ājānīyenāti purisājānīyena. Attahitaparahitānaṃ sādhanato sādhunā
katakiccena anuruddhena sādhu 2- ubhayahitasādhako suṭṭhu vā ājañño kārito damito. 3-
Aggavijjāya vinīto asekkhabhāvāpādanena sikkhito sikkhāpitoti attho.
So sāmaṇero sumano paramaṃ santiṃ nibbānaṃ patvā aggamaggādhigamena
adhigantvā sacchikatvā attapaccakkhaṃ katvā akuppataṃ arahattaphalaṃ appicchabhāvassa
paramukkaṃsagatattā mā maṃ jaññāti maṃ "ayaṃ khīṇāsavo"ti vā "../../bdpicture/chaḷabhiñño"ti
vā kocipi mā jāneyyāti icchati abhikaṅkhatīti.
Sumanattheragāthāvaṇṇanā niṭṭhitā.
--------------
357. 11. Nhātakamunittheragāthāvaṇṇanā
vātarogābhinītotiādikā āyasmato nhātakamunittherassa 4- gāthā. Kā uppatti?
ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu
nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So
@Footnote: 1 Ma. karoti, i. iriyati 2 Sī.,i. sādhunā sādhu
@3 Sī.,i. ājaññakārinā damito 4 cha.Ma. nhātakamunissa
The Pali Atthakatha in Roman Character Volume 33 Page 124.
http://84000.org/tipitaka/read/attha_page.php?book=33&page=124&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2825&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2825&pagebreak=1#p124