ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 139.

      Pādukā oruhitvānāti pādukāhi otaritvā, suvaṇṇapādukāyo omuñcitvāti
attho. Pañjalīkatāti paggahitaañjalikā sā vesī maṃ. Sāmaṃ vā 1- vacanaparamparaṃ vinā
sayameva abhāsatha. Saṇhenāti maṭṭhena. Mudunāti madhurena. "vacanenā"ti avuttampi
vuttameva hoti abhāsathāti vuttattā.
      Yuvāsi tvaṃ pabbajitoti tvaṃ pabbajanto yuvā daharoyeva hutvā pabbajitosi,
nanu pabbajantena sattame dasake sampatteva pabbajitabbanti dasseti. Tiṭṭhāhi
mama sāsaneti mama vacane tiṭṭha.
      Kiṃ pana tanti āha "bhuñja mānusake kāme"ti. Kāme paribhuñjitukāmassa
rūpasampatti vayasampatti parivārasampatti bhogasampatti  ca icchitabbā. Tattha  "kuto
me bhogasampattī"ti vadeyyāti āha "ahaṃ vittaṃ dadāmi te"ti. "tayidaṃ vacanaṃ
kathaṃ saddahātabban"ti maññeyyāti taṃ saddahāpentī āha "saccaṃ te paṭijānāmi,
aggiṃ vā te harāmahan"ti. "bhuñja mānusake kāme, ahaṃ vittaṃ dadāmi te"ti
yadidaṃ mayā paṭiññātaṃ, taṃ ekaṃsena saccameva paṭijānāmi, sace me na pattiyāyasi, 2-
aggiṃ vā te harāmahaṃ aggiṃ haritvā aggipaccayaṃ sapathaṃ karomīti attho. Ubhayattha
kaṭaggahoti amhākaṃ ubhinnaṃ jiṇṇakāle pabbajjanaṃ ubhayattha jayaggāho, yaṃ mayaṃ
yāva daṇḍaparāyanakālā bhoge bhuñjāma, evaṃ idhalokepi bhogehi na jīyāma,
mayaṃ pacchā pabbajissāma, evaṃ paralokepi bhogehi na jīyāmāti adhippāyo. Tatoti
taṃ nimittaṃ, kāmehi nimantentiyā "yuvāsi tvan"tiādinā"yadā jiṇṇā
bhavissāmā"tiādinā ca tassā vesiyā vuttavacanahetu. Taṃ hi vacanaṃ aṅkusaṃ katvā thero
samaṇadhammaṃ karonto sadatthaṃ paripūresi. Sesaṃ heṭṭhā vuttanayameva.
                  Sundarasamuddattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. sā vesī mamaṃ vā       2 Sī. pacceyyāsi



The Pali Atthakatha in Roman Character Volume 33 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=33&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3177&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]