ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 17.

Mahoghenāti kāmoghādinā mahatā oghena visesato diṭṭhoghena apāyasamuddaṃ pati-
ākaḍḍhiyamāno. Buddhaṃ saraṇamāgamanti tādisena puññakammacchiddena kicchena
manussattabhāvaṃ labhitvā idāni puññabalena buddhaṃ "saraṇan"ti agamāsiṃ, 1- "sammā-
sambuddho bhagavā"ti aveccapasādena satthari pasīdiṃ. Saraṇagamanaṃ passa, passa dhamma-
sudhammatanti āyatanagataṃ mama saraṇagamanaṃ 2- passa, passa sāsanadhammassa ca sudhammataṃ
yohaṃ tathāmicchāpaṭipannopi ekovādeneva satthārā edisaṃ sampattiṃ sampāpito.
"tisso vijjā"tiādinā taṃ sampattiṃ dasseti. Tenāha 3-:-
               "tissassāhaṃ bhagavato        bodhirukkhaṃ avandihaṃ 4-
                paggayha bījaniṃ tattha        sīhāsanamabījahaṃ. 5-
                Dvenavute ito kappe     sīhāsanamabījahaṃ
                duggatiṃ nābhijānāmi        bījanāya idaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
                    Jambukattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    328. 6. Senakattheragāthāvaṇṇanā
         svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa
@Footnote: 1 cha.Ma. āgamāsiṃ  2 Sī. saraṇaṃ  3 khu.apa. 33/43/69 sīhāsanabījiyattherāpadāna (syā)
@4 cha.Ma. bodhirukkhamavandiyaṃ, Sī. avandisaṃ  5 pāli. sīhāsanamavijjahaṃ. evamuparipi



The Pali Atthakatha in Roman Character Volume 33 Page 17. http://84000.org/tipitaka/read/attha_page.php?book=33&page=17&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=364&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=364&pagebreak=1#p17


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]