"hīnena brahmacariyena khattiye upapajjati
majjhimena ca devattaṃ uttamena visujjhatī"ti. 1-
"ākaṅkheyya ce bhikkhave bhikkhu `lābhī assaṃ cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānan"ti 2- "sīle svevassa paripūrakārī"ti 3- "ijjhati
bhikkhave sīlavato cetopaṇidhi visuddhattā"ti 4- ca.
Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhāvato 5- paṭṭhāya saṃsāra-
dukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti
"paññavā pana uggalo uttamo paramo seṭṭhoyevā"ti puggalādhiṭṭhānena paññāya
eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhakabhāvaṃ kiccato dassento "sīla-
paññāṇato jayan"ti āha. Jayanti ca liṅgavippallāso daṭṭhabbo, ahūti vā
vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo.
Na hi sīlena vinā paññā sambhavati, paññāya ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakaṃ
6- cetaṃ. Vuttañhi "sīlaparidhotā paññā, paññāparidhotaṃ sīlan"ti. 7- Manussesu
ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti,
samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato paññāpakkhiko vā
bhāvetabbato sīlādhiṭṭhānato ca.
Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādi-
guṇatādīpanena aññaṃ byākāsi.
Sīlavattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.jā. 27/1186/249 ādittajātaka (syā) 2 Ma.mū. 12/95/43 ākaṅkheyyasutta
@3 Ma.mū. 12/65/43 aṅkaṅkheyyasutta
@4 dī.pāṭi. 11/337/228 saṅgītisutta, aṅ.aṭṭhaka. 23/35/243 dānūpapattisutta
@5 Sī.,i. sasataṃ sambhavato 6 i. aññamaññapakāraṇaṃ 7 dī.Sī. 9/317/123 sīlapaññākathā
The Pali Atthakatha in Roman Character Volume 33 Page 246.
http://84000.org/tipitaka/read/attha_page.php?book=33&page=246&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5663&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5663&pagebreak=1#p246