ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 246.

              "hīnena brahmacariyena         khattiye upapajjati
               majjhimena ca devattaṃ         uttamena visujjhatī"ti. 1-
        "ākaṅkheyya ce bhikkhave bhikkhu `lābhī assaṃ cīvarapiṇḍapātasenāsanagilāna-
      paccayabhesajjaparikkhārānan"ti 2- "sīle svevassa paripūrakārī"ti 3- "ijjhati
      bhikkhave sīlavato cetopaṇidhi visuddhattā"ti 4- ca.
      Lokuttarasīlassa pana sabbaso pahīnapaṭipakkhassa sattamabhāvato 5- paṭṭhāya saṃsāra-
dukkhaṃ vinivattentassa aggabhāve vattabbameva natthi. Paññavā pana uttamoti
"paññavā pana uggalo uttamo paramo seṭṭhoyevā"ti puggalādhiṭṭhānena paññāya
eva seṭṭhabhāvaṃ vadati. Idāni sīlapaññānaṃ seṭṭhakabhāvaṃ kiccato dassento "sīla-
paññāṇato jayan"ti āha. Jayanti ca liṅgavippallāso daṭṭhabbo, ahūti vā
vacanaseso. Tattha pajānanaṭṭhena paññāṇaṃ, sīlato paññāṇato ca paṭipakkhajayo.
Na hi sīlena vinā paññā sambhavati, paññāya  ca vinā sīlaṃ kiccakaraṃ, aññamaññopakārakaṃ
6- cetaṃ. Vuttañhi "sīlaparidhotā paññā, paññāparidhotaṃ sīlan"ti. 7- Manussesu
ca devesūti idaṃ nesaṃ ṭhānavisesadassanaṃ. Tattha hi tāni savisesāni vattanti,
samādhi panettha sīlapakkhiko paññāya adhiṭṭhānabhāvato paññāpakkhiko vā
bhāvetabbato sīlādhiṭṭhānato ca.
      Evaṃ thero tesaṃ bhikkhūnaṃ sīlamukhena dhammaṃ desento attano suvisuddhasīlādi-
guṇatādīpanena aññaṃ byākāsi.
                     Sīlavattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.jā. 27/1186/249 ādittajātaka (syā) 2 Ma.mū. 12/95/43 ākaṅkheyyasutta
@3 Ma.mū. 12/65/43 aṅkaṅkheyyasutta
@4 dī.pāṭi. 11/337/228 saṅgītisutta, aṅ.aṭṭhaka. 23/35/243 dānūpapattisutta
@5 Sī.,i. sasataṃ sambhavato 6 i. aññamaññapakāraṇaṃ   7 dī.Sī. 9/317/123 sīlapaññākathā



The Pali Atthakatha in Roman Character Volume 33 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=33&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5663&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5663&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]