ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 99.

             Arogo āsi teneva     samaṇo saṃvutindriyo
             asoko nāma nāmena     upaṭṭhāko vipassino.
             Ekanavute ito 1- kappe yaṃ osathamadāsahaṃ 2-
             duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
             Ito ca aṭṭhame kappe    sabbosadhasanāmako
             sattaratanasampanno        cakkavattī mahapphalo.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ
imā gāthā saṅgītāti veditabbā.
                  Tekicchakānittheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                   349. 3. Mahānāgattheragāthāvaṇṇanā
      yassa sabrahmacārīsūtiādikā āyasmato mahānāgattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto kakusandhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
kakusandhaṃ bhagavantaṃ araññaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle jhānasukhena nisinnaṃ
disvā pasannamānaso tassa dāḷimaphalaṃ 3- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde sākete madhuvāseṭṭhassa nāma brāhmaṇassa putto
hutvā nibbatti, mahānāgotissa nāmaṃ ahosi. So viññutaṃ patto bhagavati sākete
@Footnote: 1 cha.Ma. ekanavutito   2 cha.Ma. osadhamadāsahaṃ   3 Sī.,i. dāḍimaphalaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=33&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2252&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2252&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]