ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 11.

           Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
           chaḷabhiññā sacchikatā          kataṃ buddhassa sāsanan"ti.
      Arahattaṃ patvā pana sā tameva gāthaṃ udānesi. Paripuṇṇasikkhā
upasampajjitvā aparabhāge parinibbānakālepi tameva gāthaṃ paccabhāsīti. 1-
                     Muttātherīgāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    404. 3. Puṇṇātherīgāthāvaṇṇanā
      puṇṇe pūrassu dhammehītiādikā 2- puṇṇāya nāma sikkhamānāya gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbattā
ekadivasaṃ tattha aññataraṃ paccekabuddhaṃ disvā pasannamānasā naḷamālāya taṃ pūjetvā
añjaliṃ paggayha aṭṭhāsi. Sā tena puññakammena sugatīsuyeva saṃsarantī imasmiṃ
buddhuppāde sāvatthiyaṃ gahapatimahāsālakule nibbatti, puṇṇātissā nāmaṃ ahosi.
Sā upanissayasampannatāya vīsativassāni vasamānā mahāpajāpatigotamiyā santike
dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā sikkhamānā eva hutvā vipassanaṃ ārabhi.
Satthā tassā gandhakuṭiyaṃ nisinno eva obhāsaṃ vissajjetvā:-
      [3] "puṇṇe pūrassu dhammehi      cando paṇṇaraseriva
           paripuṇṇāya paññāya        tamokkhandhaṃ padālayā"ti
imaṃ gāthamāha.
@Footnote: 1 Ma. ajjhabhāsīti  2 cha.Ma. ādikāti pāṭho na dissati. evamuparipi



The Pali Atthakatha in Roman Character Volume 34 Page 11. http://84000.org/tipitaka/read/attha_page.php?book=34&page=11&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=235&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=235&pagebreak=1#p11


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]