Buddhuppādo, saddhāpaṭilābhoti ime yogā samayā dullabhakkhaṇā taṃ mā atikkamuṃ.
Kāmayogādayoeva vā cattāro yogā taṃ mā upaccaguṃ mā abhibhaveyyuṃ. Sabbayoga-
visaṃyuttāti sabbehi kāmayogādīhi yogehi vimuttā tato eva anāsavā hutvā
loke cara, diṭṭhadhammasukhavihārena 1- viharāhīti attho.
Sā taṃ gāthaṃ sutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇītiādinayo heṭṭhā
vuttanayeneva veditabbo.
Tissātherīgāthāvaṇṇanā niṭṭhitā.
-------------------
406-411. 5-10. Tissāditherīgāthāvaṇṇanā
tisse yuñjassu dhammehītiādikā tissāya theriyā gāthā.
Tassā vatthu tissāsikkhamānāya vatthusadisaṃ. Ayaṃ pana therī hutvā arahattaṃ
pāpuṇi. Yathā ca ayaṃ, evaṃ ito paraṃ dhīrā, vīrā, mittā, bhadrā, upasamāti
pañcannaṃ therīnaṃ vatthu ekasadisameva. Sabbāpi imā kapilavatthuvāsiniyo bodhisattassa
orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya ca arahattaṃ patvā
ṭhapetvā sattamiṃ. Sā pana obhāsagāthāya vinā pageva 2- satthu santike laddhaṃ
ovādaṃ nissāya vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇitvā udānavasena "dhīrā
dhīrehī"ti 3- gāthaṃ abhāsi. Itarāpi arahattaṃ patvā 4-:-
[5] "tisse yuñjassu dhammehi khaṇo taṃ mā upaccagā
khaṇātītā hi socanti nirayamhi samappitā.
@Footnote: 1 cha.Ma. diṭṭhasukhavihārena 2 Sī.,Ma. saṃvegaṃ
@3 cha. vīrā vīrehīti 4 Ma. arahattaṃ patvā imāya gāthāya abhāsi
The Pali Atthakatha in Roman Character Volume 34 Page 14.
http://84000.org/tipitaka/read/attha_page.php?book=34&page=14&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=297&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=297&pagebreak=1#p14