ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 34 : PALI ROMAN Theri.A. (paramatthadi.)

Page 157.

      Ayacito tatagacchiti tato paralokato kenaci ayacito idha agacchi.
"agato"tipi pali, so evattho. Nanunnato ito gatoti idha lokato kenaci
ananunnato paralokam gato. Kutociti nirayadito yato kutoci gatito. Nunati
parisankayam. Vasitva katipahakanti katipayadivasamattam idha vasitva. Itopi annena
gatoti itopi bhavato annena gato, ito annampi bhavam patisandhivasena upagato.
Tatopannena gacchatiti tatopi bhavato annena gamissati, annameva bhavam upagamissati.
      Petoti apeto tam tam bhavam upapajjitva tato apagato. Manussarupenati
nidassanamattametam, manussabhavena tiracchanadibhavena cati attho. Samsarantoti
aparaparam upapattivasena samsaranto. Yathagato tatha gatoti yatha avinnatagatito
ca anamantetva 1- agato tatha avinnatagatiko ananunnatova gato. Ka tattha
paridevanati tattha tadise avasavattini yathakamavacare ka nama paridevana, kim
paridevitena payojananti attho. Sesam vuttanayameva.
      Ettha ca adito catasso gatha patacaratheriya tesam pancamattanam itthi-
satanam sokavinodanavasena visum visum bhasita. Tassa ovade thatva pabbajitva
adhigatavisesahi tahi pancasatamattahi bhikkhunihi chapi gatha paccekam bhasitati
datthabba.
      Pancasata patacarati patacaraya theriya santike laddhaovadataya
patacaraya vuttam avedisunti katva "patacara"ti laddhanama ima pancasata
bhikkhuniyo.
                  Pancasatamattatherigathavannana nitthita.
@Footnote: 1 Si. anamantito



The Pali Atthakatha in Roman Character Volume 34 Page 157. http://84000.org/tipitaka/read/attha_page.php?book=34&page=157&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3376&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3376&modeTY=2&pagebreak=1#p157


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]