ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 261.

      Tassattho:- ahaṃ pubbe brāhmaṇakule uppatti mattena brahmabandhu nāmāsiṃ.
Tathā irubbedādīnaṃ ajjhenādimattena tevijjo vedasampanno sottiyo nhātako
ca nāmāsiṃ. Idāni sabbaso vāhitapāpatāya saccabrāhmaṇo paramatthabrāhmaṇo,
vijjatyādhigamena tevijjo, maggañāṇasaṅkhātena vedena samannāgatattā vedasampanno,
nittharasabbapāpatāya nhātako ca amhīti. Ettha ca brāhmaṇena vuttagāthāpi
attanā vuttagāthāpi pacchā theriyā paccekaṃ bhāsitāti sabbā theriyā gāthā
eva jātāti.
                     Puṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                      Soḷasakanipātavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 34 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=34&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=5603&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5603&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]