Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso
dhītaraṃ pasaṃsanto "atthāya vatā"tiādimāha. Amhampīti amhākampi. Dakkhiṇanti
deyyadhammaṃ. Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo.
Sesaṃ vuttanayameva.
Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego
pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā
udānento "brahmabandhū"ti gāthamāha. Tassattho heṭṭhāvuttoyeva.
Rohiṇītherīgāthāvaṇṇanā niṭṭhitā.
-------------
469. 3. Cāpātherīgāthāvaṇṇanā
laṭṭhihattho pure āsītiādikā cāpāya theriyā gāthā.
Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ
buddhuppāde vaṅkahārajanapade 1- aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā
hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako
bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato
"vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto,
kaṃsi tvaṃ āvuso uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ
dhammaṃ rocesī"ti 2- pucchitvā:-
@Footnote: 1 cha.Ma. vaṅgahārajanapade. evamuparipi 2 vi.mahā. 4/11/11, Ma.mū. 12/285/246
The Pali Atthakatha in Roman Character Volume 34 Page 279.
http://84000.org/tipitaka/read/attha_page.php?book=34&page=279&pages=1&edition=roman
ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :-
http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=5976&pagebreak=1
http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5976&pagebreak=1#p279