ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 58.

             Añjaliṃ paggahetvāna      vanditvā dipaduttamaṃ 1-
             sakaṃ cittaṃ pasādetvā     tato pabbatamāruhiṃ.
             Ekanavutito kappe       yaṃ pupphamadadiṃ tadā
             duggatiṃ nābhijānāmi       buddhapūjāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena:-
      [39]  "paṇṇavīsati vassāni        yato pabbajitāya me
             nābhijānāmi cittassa      samaṃ laddhaṃ kudācanaṃ.
      [40]   Aladdhā cetaso santiṃ     citte avasavattinī
             tato saṃvegamāpādiṃ       saritvā jinasāsanaṃ.
      [41]   Bahūhi dukkhadhammehi        appamādaratāya me
             taṇhakkhayo anuppatto     kataṃ buddhassa sāsanaṃ
             ajja me sattamī ratti     yato taṇhā visositā"ti
imā gāthā abhāsi.
      Tattha cittassa samanti cittassa vūpasamaṃ, cetosamathamaggaphalasamādhīti attho.
      Tatoti tasmā cittavasaṃ vattetuṃ asamatthabhāvato. Saṃvegamāpādinti satthari
dharantepi pabbajitakiccaṃ matthakaṃ pāpetuṃ asakkontī pacchākathaṃ pāpayissāmīti saṃvegaṃ
ñāṇutrāsaṃ āpajjiṃ. Saritvā jinasāsananti kāṇakacchapopamādisatthuovādaṃ 2-
anussaritvā. Sesaṃ vuttanayameva.
                   Aparāsāmātherīgāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. dvipaduttamaṃ  2 saṃ.mahā. 19/1117/396, Ma.u. 14/252/220



The Pali Atthakatha in Roman Character Volume 34 Page 58. http://84000.org/tipitaka/read/attha_page.php?book=34&page=58&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1228&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1228&pagebreak=1#p58


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]