ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 98.

       [71]  Cetopariccañāṇañca            sotadhātu visodhitā
             iddhīpi me sacchikatā           patto me āsavakkhayo
             chaḷabhiññā sacchikatā            kataṃ buddhassa sāsanan"ti
imā gāthā abhāsi.
      Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi
1- kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na
ajjhaganti yojanā, na paṭilabhinti attho.
       Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya
bahalena chandarāgena tintacittā.
        Bhikkhuninti dhammadinnātheriṃ sandhāya vadati.
      Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti
attho. Sesaṃ vuttanayameva.
                    Aññatarātherīgāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    440. 2. Vimalātherīgāthāvaṇṇanā
      mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā
hutvā nibbatti, vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvitaṃ 2-
kappentī
@Footnote: 1 Sī.,i. aṅguliphoṭhanamattampi  2 Ma. ducintitaṃ



The Pali Atthakatha in Roman Character Volume 34 Page 98. http://84000.org/tipitaka/read/attha_page.php?book=34&page=98&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=2075&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=2075&pagebreak=1#p98


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]