ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 204.

Sammāsambuddhopi dve vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā udakarakkhaso bahubhaṇḍakabhikkhu ahosi suriyakumāro
ānando candakumāro sārīputto jeṭṭhabhātā mahissāsakumāro pana
ahameva ahosīti.
                   Devadhammajātakaṃ chaṭṭhaṃ.
                 --------------------
                     7 Kaṭṭhahārijātakaṃ
     putto tyāhaṃ mahārājāti idaṃ satthā jetavane viharanto
vāsabhakhattiyaṃ ārabbha kathesi.
     Vāsabhakhattiyāya vatthu dvādasanipāte bhaddasālajātake
āvibhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamaṇḍāya
nāma dāsiyā kucchismiṃ jātā kosalarājassa aggamahesī ahosi.
Sā rañño puttaṃ vijāyi. Rājā panassā pacchā dāsibhāvaṃ ñatvā
ṭhānā parihāpesi puttassa viḍūḍabhassāpi ṭhānā parihāpesiyeva
ubhopi attano nivesaneyeva vasanti. Satthā taṃ kāraṇaṃ ñatvā
pubbaṇhasamaye pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā
paññattāsane nisīditvā mahārāja kahaṃ vāsabhakhattiyāti āha.
Rājā taṃ kāraṇaṃ ārocesi. Mahārāja vāsabhakhattiyā kassa
dhītāti. Mahānāmassa bhanteti. Āgacchamānā kassa āgatāti.
Mayhaṃ bhanteti. Mahārāja esā rañño dhītā rañño ca āgatā



The Pali Atthakatha in Roman Character Volume 35 Page 204. http://84000.org/tipitaka/read/attha_page.php?book=35&page=204&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4262&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4262&pagebreak=1#p204


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]