ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 213.

Pabbajitvā brahmavihāre bhāvetvā puna brahmalokūpagova ahosi.
     Satthāpi na bhikkhave tathāgato idāneva mahābhinikkhamanaṃ nikkhamanto
pubbepi nikkhantoyevāti vatvā idaṃ dhammadesanaṃ āharitvā dassetvā
cattāri ariyasaccāni pakāsesi. Saccapariyosāne keci sotāpannā
ahesuṃ keci sakadāgāmino keci anāgāmino. Iti bhagavā imāni dve
vatthūni kathetvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā kappako
ānando ahosi putto rāhulo maghadevarājā pana ahamevāti.
                    Maghadevajātakaṃ navamaṃ.
                 --------------------
                     10 Sukhavihārijātakaṃ
     yañca aññe na rakkhantīti idaṃ satthā anupiyanagaraṃ nissāya
anupiyaambavane viharanto sukhavihāriṃ bhaddiyattheraṃ ārabbha kathesi.
Sukhavihārī bhaddiyatthero chakhattiyasamāgame upālisattamo pabbajito. Tesu
bhaddiyatthero ca kimbilatthero ca bhagutthero ca upālitthero ca arahattaṃ
pattā ānandatthero sotāpanno jāto anuruddhatthero dibbacakkhuko
devadatto jhānalābhī jāto. Channaṃ pana khattiyānaṃ vatthu yāva
anupiyanagarā kaṇḍahālajātake āvibhavissati. Āyasmā pana bhaddiyo
rājakāle attānaṃ rakkhanto rakkhāsaṃvidhānadevatāva bahūhi rakkhāhi
rakkhiyamānassa upari pāsādatale mahāsayane parivattamānassāpi
attano bhayuppattiñca disvā idāni arahattaṃ patvā



The Pali Atthakatha in Roman Character Volume 35 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=35&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4436&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4436&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]