ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 236.

Sallo. Taṃ sallaṃ. Mahantaṃ vaṇamukhaṃ katvā balavappahāraṃ dadanto
gāḷhaṃ vijjhatīti gāḷhavedhī. Taṃ gāḷhavedhinaṃ. Nānappakārakena
kaṇḍena kumudapattasaṇṭhānaphalena ujukagamaneneva sallena samannāgataṃ
gāḷhavedhinaṃ purisaṃ dhiratthūti ayamettha attho. Pariṇāyikāti issarā
saṃvidhāyikā. Dhikkitāti garahitā. Sesamettha uttānatthameva.
     Ito parampana ettakampi avatvā yaṃ yaṃpi anuttānaṃ
taṃ tadeva vaṇṇayissāma. Evaṃ ekāya gāthāya tīṇi garahavatthūni
dassetvā bodhisatto vanaṃ unnādetvā buddhalīḷhāya dhammaṃ desesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Satthā
dve vatthūni kathetvā anusandhiṃ ghaṭet vā jātakaṃ samodhānesi.
Ito parampana dve vatthūni kathetvāti idaṃ avatvā anusandhiṃ
ghaṭetvāti ettakameva vakkhāmi. Avuttampi pana heṭṭhāvuttanayeneva
yojetvā gahetabbaṃ. Tadā pabbateyyamigo ukkaṇṭhitabhikkhu ahosi
migapotikā purāṇadutiyikā kāmesu dosaṃ dassetvā dhammadesikadevatā
pana ahameva ahosīti.
                    Kaṇḍinajātakaṃ tatiyaṃ.
                   ----------------



The Pali Atthakatha in Roman Character Volume 35 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=35&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=4899&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=4899&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]