ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 249.

Pasāretvā mahāvātena chinnabalāhako viya vegena mātu santikaṃ
agamāsi.
     Satthāpi na bhikkhave rāhulo idāneva sikkhākāmo pubbepi
sikkhākāmoyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā
jātakaṃ samodhānesi tadā bhāgineyyamigapotako rāhulo ahosi
mātāpi uppalavaṇṇā mātulamigo pana ahameva ahosīti.
                  Tipallatthamigajātakaṃ chaṭṭhaṃ.
                     ------------
                      7 Mālutajātakaṃ
     kāḷe vā yadi vā juṇheti idaṃ satthā jetavane viharanto
dve vuḍḍhapabbajite ārabbha kathesi.
     Te kira kosalajanapade ekasmiṃ araññavāse vasanti eko
kāḷatthero nāma eko juṇhatthero nāma. Athekadivasaṃ juṇho
kāḷaṃ pucchi bhante kāḷa sītannāma kismiṃ kāle hotīti. So
kāḷe sītaṃ hotīti āha. Athekadivasaṃ kāḷo juṇhaṃ pucchi
bhante juṇha sītaṃ nāma kismiṃ kāle hotīti. So juṇhe
hotīti āha. Te ubhopi attano kaṅkhaṃ chindituṃ asakkontā
satthu santikaṃ gantvā satthāraṃ vanditvā bhante sītaṃ nāma
kismiṃ kāle hotīti pucchiṃsu. Satthā tesaṃ kathaṃ sutvā pubbepāhaṃ



The Pali Atthakatha in Roman Character Volume 35 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=35&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5166&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5166&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]