ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 256.

Bajjhasi. Kasmā. Na hevaṃ dhīrā muccantīti ye pana paṇḍitā
purisā te evaṃ paṭissavato na muccantīti. Kiṃkāraṇā evarūpā
hi mutti bālassa bandhanaṃ esā pāṇātipātaṃ katvā mutti nāma
bālassa bandhanameva hotīti dhammaṃ desesi.
     Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā
dhammaṃ caritvā devanagaraṃ pūrayiṃsu.
     Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi ahaṃ tena samayena rukkhadevatā ahosinti.
                   Āyācitajātakaṃ navamaṃ.
                    ---------------
                     10 Naḷapānajātakaṃ
     disvā padamanuttiṇṇanti idaṃ satthā kosalesu cārikañcaramāno
naḷakapānagāmaṃ patvā naḷakapānapokkharaṇiyaṃ ketakavane viharanto
naḷadiṇḍake ārabbha kathesi.
     Tadā kira bhikkhū naḷakapānapokkharaṇiyaṃ nhātvā sūcigharatthāya
sāmaṇerehi naḷadaṇḍake gāhāpetvā te sabbatthakameva chidde disvā
satthāraṃ upasaṅkamitvā bhante mayaṃ sūcigharatthāya naḷadaṇḍake
gaṇhāpema te mūlato yāva aggā sabbatthakameva chiddā kiṃ
nu kho etanti pucchiṃsu. Satthā idaṃ bhikkhave mayhaṃ porāṇakādhiṭṭhānanti
vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 35 Page 256. http://84000.org/tipitaka/read/attha_page.php?book=35&page=256&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=5309&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=5309&pagebreak=1#p256


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]