ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

Page 321.

Balaṃ porāṇaṃ panetaṃ vaṭṭakapotakakāle mayhameva saccabalanti
imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne
keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino
keci arahattaṃ pattāti. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ
samodhānesi tadā mātāpitaro etarahi mātāpitarova ahesuṃ
vaṭṭakarājā pana ahamevāti.
                    Vaṭṭakajātakaṃ pañcamaṃ.
                      ----------
                       6 Sakuṇajātakaṃ
     yannissitāti idaṃ satthā jetavane viharanto daḍḍhapaṇṇasālaṃ
bhikkhuṃ ārabbha kathesi.
     Eko kira bhikkhu satthu santike kammaṭṭhānaṃ gahetvā jetavanato
nikkhamma kosalesu ekaṃ paccantagāmaṃ upanissāya ekasmiṃ araññasenāsane
vasati. Athassa paṭhamamāseyeva paṇṇasālā ḍayhittha. So paṇṇasālā
me daḍḍhā dukkhaṃ vasissāmīti manussānaṃ ācikkhi. Manussā idāni
no khettaṃ parisukkhaṃ kedāre pāyetvā karissāma tasmiṃ pāyite
bījaṃ vapitvā bīje vapite vatiṃ katvā vatiyā katāya niḍḍāyitvā
lāyitvā madditvāti evaṃ tantaṃ kammaṃ apadisantāyeva
temāsaṃ vītināmesuṃ. So bhikkhu temāsaṃ abbhokāse
dukkhaṃ vasanto kammaṭṭhānaṃ vaḍḍhetvā visesaṃ nibbattetuṃ



The Pali Atthakatha in Roman Character Volume 35 Page 321. http://84000.org/tipitaka/read/attha_page.php?book=35&page=321&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=35&A=6609&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=35&A=6609&pagebreak=1#p321


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]