บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2) Page 128.
Akataññussa posassa niccaṃ vivaradassino sabbañce paṭhaviṃ dajjā neva naṃ abhirādhayeti. Tattha akataññussāti attano kataguṇaṃ ajānantassa. Posassāti purisassa. Vivaradassinoti chiddameva okāsameva olokentassa. Sabbañce paṭhaviṃ dajjāti sacepi tādisassa puggalassa sakalaṃ cakkavattirajjaṃ imaṃ vā pana mahāpaṭhaviṃ parivattetvā paṭhavojaṃ dadeyya. Neva naṃ abhirādhayeti evaṃ karontopi akataññuṃ evarūpaṃ kataguṇaviddhaṃsanaṃ koci paritosetuṃ vā pasādetuṃ vā na sakkuṇeyyāti attho. Evaṃ sā devatā vanaṃ unnādetvā dhammaṃ desesi. Bodhisatto yāvatāyukaṃ ṭhatvā yathākammaṃ agamāsi. Satthā na bhikkhave devadatto idāneva akataññū pubbepi akataññūyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mittadubbhipuriso devadatto ahosi rukkhadevatā sārīputto sīlavanāgarājā pana ahamevāti. Sīlavanāgajātakaṃ dutiyaṃ. -----------The Pali Atthakatha in Roman Character Volume 36 Page 128. http://84000.org/tipitaka/read/attha_page.php?book=36&page=128&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=2559&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=2559&pagebreak=1#p128
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]