![]() |
|||
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |||
![]() | |||
![]() | |||
|
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2) Page 190.
![]() |
![]() |
Tattha ramaṇakanti tasmiṃ kāle phalikassa nāmaṃ phalikappāsādañca atikkantosīti dīpeti. Sadāmattañcāti rajatassa nāmaṃ rajatappāsādañca atikkantosīti dīpeti. Dūbhakanti maṇino nāmaṃ maṇippāsādañca atikkantosīti dīpeti. Svāsīti so asi tvaṃ. Pāsāṇamāsīnoti uracakkaṃ nāma pāsāṇamayaṃ vā hoti maṇimayaṃ vā tampana pāsāṇamayaṃ so ca tena āsīno abhiniviṭṭho ajjhotthato tasmā pāsāṇe āsīnattā pāsāṇāsīnoti vattabbe byañjanasandhivasena makāraṃ ādāya pāsāṇamāsīnoti vuttaṃ. Pāsāṇaṃ vā āsīno taṃ uracakkaṃ āsajja pāpuṇitvā ṭhitoti attho. Yasmā jīvaṃ na mokkhasīti yamhā uracakkā yāva te pāpaṃ na khīyati tāva jīvantoyeva na muccissasi taṃ āsīnosīti. Imaṃ gāthaṃ vatvā bodhisatto attano devaṭṭhānaṃyeva gato. Mittavindakopi uracakkaṃ ukkhipitvā mahādukkhaṃ anubhavamāno pāpakamme parikkhīṇe yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā mittavindako dubbacabhikkhu ahosi devarājā pana ahameva sammāsambuddhoti. Mittavindajātakaṃ dutiyaṃ. ---------The Pali Atthakatha in Roman Character Volume 36 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=36&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=3829&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=3829&pagebreak=1#p190
![]() ![]() |
![]() |
![]() |
![]() ![]() ![]() |
บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]