ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 208.

Abhisambuddho hutvā imaṃ gāthamāha
         kalyāṇameva muñceyya      na hi muñceyya pāpikaṃ
         mokkho kalyāṇiyā sādhu    mutvā tapati pāpikanti.
     Tattha kalyāṇameva muñceyyāti catuddosavinimuttaṃ kalyāṇaṃ
sundaraṃ anavajjameva muñceyya vissajjeyya katheyya. Na hi
muñceyya pāpikanti pāpikaṃ lāmakaṃ paresaṃ appiyaṃ amanāpaṃ na
muñceyya. Mokkho kalyāṇiyā sādhūti kalyāṇavācāya vissajjanameva
imasmiṃ loke sādhu sundaraṃ bhaddakaṃ. Mutvā tapati pāpikanti
pāpikaṃ pharusavācaṃ muñcitvā vissajjetvā kathetvā so puggalo
tapati  socati kilamatīti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā brāhmaṇo ānando ahosi brāhmaṇī uppalavaṇṇā
sārambho pana ahamevāti.
                    Sārambhajātakaṃ aṭṭhamaṃ.
                       ---------
                      9. Kuhakajātakaṃ
     vācāva kira te āsīti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ bhikkhuṃ ārabbha kathesi. Kuhanavatthu uddālajātake āvibhavissati.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente ekaṃ gāmakaṃ



The Pali Atthakatha in Roman Character Volume 36 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=36&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4197&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]