ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 331.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kaṭāhako vikatthikabhikkhu ahosi bārāṇasīseṭṭhī pana ahamevāti.
                   Kaṭāhakajātakaṃ pañcamaṃ.
                       --------
                     6 Asilakkhaṇajātakaṃ
     tathevekassa kalyāṇanti idaṃ satthā jetavane viharanto
kosalarañño asilakkhaṇapāṭhakaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira kammārehi rañño asīnaṃ āhaṭakāle asiṃ upasiṅghitvā
asilakkhaṇaṃ udāharati. So yesaṃ hatthato lābhaṃ labhati tesaṃ
asiṃ lakkhaṇasampanno maṅgalasaṃyuttoti vadati yesaṃ hatthato na
labhati tesaṃ asiṃ avalakkhaṇoti garahati. Atheko kammāro asiṃ
katvā kosiyaṃ sukhumaṃ maricacuṇṇaṃ pakkhipitvā rañño asiṃ āhari.
Rājā brāhmaṇaṃ pakkositvā asiṃ vīmaṃsāhīti āha. Brāhmaṇassa
asiṃ ākaḍḍhitvā upasiṅghantassa maricacuṇṇāni nāsaṃ pavisitvā
khipitukāmataṃ  uppādesuṃ. Tassa khipantassa nāsikā asidhārāya
pahaṭā dvidhā chijji. Tasseva nāsikāya chinnabhāvo bhikkhusaṅghe
pākaṭo khāto. Athekadivasaṃ dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso rañño kira asilakkhaṇapāṭhako brāhmaṇo asilakkhaṇaṃ
upasiṅghanto nāsikaṃ chindāpesīti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya



The Pali Atthakatha in Roman Character Volume 36 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=36&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=6596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6596&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]