ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 371.

         Kinte jaṭāhi dummedha   kinte ajinasāṭiyā
         abbhantarante gahanaṃ     bāhiramparimajjasīti.
     Tattha kinte jaṭāhi dummedhāti ambho dummedha nippañña
etā pabbajitena dhāretabbā jaṭā pabbajjāguṇarahitassa kinte
tāhi jaṭāhīti attho. Kinte ajinasāṭiyāti anucchavikassa saṃvarassa
abhāvakālato paṭṭhāya kinte ajinasāṭiyā. Abbhantarante gahananti
tava abbhantaraṃ hadayaṃ rāgadosamohagahanena gahanaṃ paṭicchannaṃ.
Bāhiramparimajjasīti so tvaṃ abbhantare gahane nhānādīhi ceva
liṅgagahaṇena ca bāhiraṃ parimajjasi taṃ parimajjanto kañjikapūritalābu
viya visapūritacāṭi viya āsīvisapūritavammiko viya gūdhapūritacittaghaṭo
viya ca bahimaṭṭhova ahosi kiṃ tayā corena idha vasantena sīghaṃ
ito palāyāhi no ce palāyasi gāmavāsīnaṃ te ācikkhitvā
niggahaṃ kārāpessāmīti.
     Evaṃ bodhisatto kūṭatāpasaṃ tajjetvā vammikameva pāvisi.
Kūṭatāpasopi tato pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kūṭatāpaso ayaṃ kuhako ahosi purimo sīlavantatāpaso sārīputto
godhapaṇḍito pana ahamevāti.
                    Godhajātakaṃ aṭṭhamaṃ.
                        ------



The Pali Atthakatha in Roman Character Volume 36 Page 371. http://84000.org/tipitaka/read/attha_page.php?book=36&page=371&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=7381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=7381&pagebreak=1#p371


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]